B 20-11 Pāśake(v)alī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 20/11
Title: Pāśake[v]alī
Dimensions: 22.5 x 5 cm x 13 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/8015
Remarks:
Reel No. B 20-11 Inventory No. 50154
Title Pāśakeralī
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 22.5 x 5.5 cm
Binding Hole one in centre left
Folios 13
Lines per Folio 6
Foliation figures in middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/8015
Manuscript Features
Two exposures of fols. 6v–7r.
Missing folios 8v–9r
Folios are available up to the 14v.
Excerpts
«Beginning: »
oṃ namo buddhāya ||
ananta uttarā yathā tathā pārasikadeśe śrīkattamaṇisthāne utpanna maṇirājasuta śrīmudrārājaputreṇa bhāṣitaṃ || lokānājñānārthaṃ atītānāgatapratyutpannajyotiṣaśāstrabhāṣitaṃ | catasrapūrvakaṃ || avapada || ityakṣaracatuṣṭayaṃ || pāśakapātvair likhet || tatra pāśaka hastena gṛhītvā sveṣṭadevatā(kaṣeṇā)(!) yatkiñcit bhūtabhaviṣyavarttamānakārya[ṃ] manasi ⟨m⟩avadhārya | pāśakaṃ abhimaṃtritaṃ kṛtvā ekacittenyevadhārāpāśakaṃ pātavyaṃ || tasya phalaṃ(!)prāpti[r] bhavati || || (fol.1v1–5 )
«End: »
da da a ||
śṛṇu pṛcchaka | etat kāryaṃ siddhyati bhadrakaṃ | prayojanaciṃtitaṃ | etadartha(mābhyaṃ) kariṣyasi || kiṃ tu †śatāre†kosti | tatra bhayam ākariṣyasi || 2 || da a da ||
śrūyatāṃ pṛcchaka etatkāryaṃ samudre dravyahitam idaṃ | aham eva (fol. 14v3–6)
«Colophon: »
Microfilm Details
Reel No. B 20/11
Date of Filming 11-09-1970
Exposures 19
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 27-11-2009
Bibliography