B 20-11 Pāśake(v)alī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 20/11
Title: Pāśake[v]alī
Dimensions: 22.5 x 5 cm x 13 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/8015
Remarks:


Reel No. B 20-11 Inventory No. 50154

Title Pāśakeralī

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 22.5 x 5.5 cm

Binding Hole one in centre left

Folios 13

Lines per Folio 6

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/8015

Manuscript Features

Two exposures of fols. 6v–7r.

Missing folios 8v–9r

Folios are available up to the 14v.

Excerpts

«Beginning: »

oṃ namo buddhāya ||

ananta uttarā yathā tathā pārasikadeśe śrīkattamaṇisthāne utpanna maṇirājasuta śrīmudrārājaputreṇa bhāṣitaṃ || lokānājñānārthaṃ atītānāgatapratyutpannajyotiṣaśāstrabhāṣitaṃ | catasrapūrvakaṃ || avapada || ityakṣaracatuṣṭayaṃ || pāśakapātvair likhet || tatra pāśaka hastena gṛhītvā sveṣṭadevatā(kaṣeṇā)(!) yatkiñcit bhūtabhaviṣyavarttamānakārya[ṃ] manasi ⟨m⟩avadhārya | pāśakaṃ abhimaṃtritaṃ kṛtvā ekacittenyevadhārāpāśakaṃ pātavyaṃ || tasya phalaṃ(!)prāpti[r] bhavati || || (fol.1v1–5 )

«End: »

da da a ||

śṛṇu pṛcchaka | etat kāryaṃ siddhyati bhadrakaṃ | prayojanaciṃtitaṃ | etadartha(mābhyaṃ) kariṣyasi || kiṃ tu †śatāre†kosti | tatra bhayam ākariṣyasi || 2 || da a da ||

śrūyatāṃ pṛcchaka etatkāryaṃ samudre dravyahitam idaṃ | aham eva (fol. 14v3–6)

«Colophon: »

Microfilm Details

Reel No. B 20/11

Date of Filming 11-09-1970

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 27-11-2009

Bibliography